सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।
अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुच: ॥
sarva-dharmān parityajya mām ekaṁ śaraṇaṁ vraja |
ahaṁ tvāṁ sarva-pāpebhyo mokṣayiṣyāmi mā śucaḥ ||
(Bhagavad-gītā: 18.66)
“Completely forsake all dharmas and take shelter in me alone. I will free you from all sins. Do not grieve.”