vaiṣṇave prītir āstāṁ me prītir āstāṁ prabhor guṇe
vaiṣṇave prītir āstāṁ me prītir āstāṁ prabhor guṇe |
sevāyāṁ prītir āstāṁ prītir ārtiś ca kīrtane ||
āśrite prītir āstāṁ me prītiś ca bhajanonmukhe |
ātmani prītir āstāṁ me kṛṣṇe bhaktir yathā bhavet ||
(Śrī Kṛṣṇa-bhajanāmṛta: 1.35–36)
“May I have love (prīti) for the Vaiṣṇavas;
May I have love for Prabhu’s qualities;
May I have love for service [to Bhagavān, Vaiṣṇavas, and so on];
May I have love and heart-ache for kīrtana;
May I have love for those who have taken shelter [in Bhagavān];
May I have love for those intent upon
bhajana [of Bhagavān];
And may I have love for my self,
So that I may have bhakti to Kṛṣṇa.”