यस्य ब्रह्मेति संज्ञां क्वचिदपि निगमे याति चिन्मात्रसत्ता-
प्यंशो यस्यांशकैः स्वैर्विभवति वशयन्नेव मायां पुमांश्च ।
एकं यस्यैव रूपं विलसति परमव्योम्नि नारायणाख्यं
स श्रीकृष्णो विधत्तां स्वयमिह भगवान्प्रेम तत्पादभाजाम् ॥

yasya brahmeti saṁjñāṁ kvacid api nigame yāti cin-mātra-sattāpy
aṁśo yasyāṁśakaiḥ svair vibhavati vaśayann eva māyāṁ pumāṁś ca |
ekaṁ yasyaiva rūpaṁ vilasati parama-vyomni nārāyaṇākhyaṁ
sa śrī-kṛṣṇo vidhattāṁ svayam iha bhagavān prema tat-pāda-bhājām ||
(Tattva Sandarbha: 8)

“He whose existence purely as consciousness is called Brahman in parts of the Vedas, whose expansion the Puruṣa [i.e., Mahāviṣṇu] controls māyā [i.e., the material energy] and manifests as his own sub-expansions, and whose particular form known as Nārāyaṇa enjoys in Paravyoma [lit., ‘the higher sky,’ i.e., the spiritual world]—may [he,] Śrī Kṛṣṇa, Svayaṁ Bhagavān, bestow prema upon the servants of his feet here [i.e., in this world].”

Categories

, , , , , , , , , , , , , , , ,
Scroll to Top