तदेवं तत्क्रतुन्यायेन च शुद्धभक्तानामन्या गतिर्नास्त्येव । श्रुतिश्च—‘यथा क्रतुरस्मिन् लोके पुरुषो भवति, तथेतः प्रेत्य भवति’ इति, क्रतुरत्र सङ्कल्प इति भाष्यकाराः । श्रुत्यन्तरं च—‘स यथाकामो भवति, तत्क्रतुर्भवति । यत्क्रतुर्भवति, तत्कर्म कुरुते । यत्कर्म कुरुते, तदभिसम्पद्यते’ इति । अन्यच्च ‘यद्यथा यथोपासते तदेव भवन्ति’ इति । श्रीभगवत्प्रतिज्ञा च—‘ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्’ इति । तथैव ब्रह्मवैवर्ते—‘यदि मां प्राप्तुमिच्छन्ति प्राप्नुवन्त्येव नान्यथा’ इति । … ताः प्रति स्वयमभ्युपगच्छति—‘सङ्कल्पो विदितः साध्व्यो …’ ।

tad evaṁ tat-kratu-nyāyena ca śuddha-bhaktānām anyā gatir nāsty eva | śrutiś ca—‘yathā kratur asmin loke puruṣo bhavati, tathetaḥ pretya bhavati’ iti, kratur atra saṅkalpa iti bhāṣyakārāḥ | śruty-antaraṁ ca—‘sa yathā-kāmo bhavati, tat kratur bhavati | yat-kratur bhavati, tat karma kurute | yat karma kurute, tad abhisampadyate’ iti | anyac ca ‘yad yathā yathopāsate tad eva bhavanti’ iti | śrī-bhagavat-pratijñā ca—‘ye yathā māṁ prapadyante tāṁs tathaiva bhajāmy aham’ iti | tathaiva brahma-vaivarte—‘yadi māṁ prāptum icchanti prāpnuvanty eva nānyathā’ iti | … tāḥ prati svayam abhyupagacchati—‘saṅkalpo viditaḥ sādhvyo …’ |
(Prīti Sandarbha: 51)

“Thus, in this way, by the ‘principle of like intention’ (tat-kratu-nyāya) [i.e., the principle that the result of a sacrifice will manifest in accord with the performer’s intention], pure bhaktas verily have no other attainment (gati) [i.e., they verily attain the prīti for Bhagavān that they aspire for along with a form, paraphernalia, service, and entrance into an abode of Bhagavān that are suited to that particular type of prīti]. The Śruti also [states this in Chāndogya Upaniṣad 3.14.1], ‘As is a living being’s intention (kratu) in this world, so the living being becomes upon departing from here.’ Here, [the word] ‘intention’ (kratu) means ‘resolve’ (saṅkalpa) according to the commentator [i.e., Śrī Śaṅkarācāryapāda]. Another Śruti [i.e., Bṛhadārayaṇka Upaniṣad 4.4.5] also [states this], ‘As is one’s desire, so is one’s intention. As is one’s intention, so is the action one performs, and as is the action one performs, so is that which one attains [i.e., the result].’ Elsewhere also [in Śatapatha Brāhmaṇa, 10.5.2.20], ‘As one worships [him], so indeed one becomes.’ Śrī Bhagavān’s vow as well [is stated in BG 4.11], ‘‘As they approach me, so exactly I reciprocate with them.’ Similarly in Brahma-vaivarta Purāṇa [it is also stated by Śrī Bhagavān], ‘If they desire to attain me, they certain attain [me] and not otherwise.‘ … Śrī Bhagavān himself affirms [this principle] before them [i.e., before the gopīs] in saṅkalpo viditaḥ sādhvyo … [i.e., SB 10.22.25–26].”

Categories

, , , , , , , , , , , , , , , , ,
Scroll to Top