शास्त्रेष्वियानेव सुनिश्चितो नृणां
क्षेमस्य सध्र्यग्विमृशेषु हेतु: ।
असङ्ग आत्मव्यतिरिक्त आत्मनि
दृढा रतिर्ब्रह्मणि निर्गुणे च या ॥
śāstreṣv iyān eva suniścito nṛṇāṁ
kṣemasya sadhryag-vimṛśeṣu hetuḥ |
asaṅga ātma-vyatirikta ātmani
dṛḍhā ratir brahmaṇi nirguṇe ca yā ||
(Śrīmad Bhāgavatam: 4.22.21)
“In the śāstras of united deliberation it has been fully determined that detachment from all that is not the Ātmā [i.e., vairāgya] and firm attachment to the absolute, nirguṇa Ātmā [i.e., Paramātmā, and so also all the more to Bhagavān, he towards whose unlimited, supramundane and supremely auspicious qualities even ātmārāmas are attracted] is the only means to well-being for human beings.”