सद्गुरोः सकाशाद्वेदान्ताद्यखिलशास्त्रार्थविचारश्रवणद्वारा यदि सा आवश्यकपरमकर्तव्यत्वेन ज्ञायते, पुनश्च … यदि विपरीतभावनात्याजकौ मननयोग्यतामननाभिनिवेशौ स्यातां, ततः श्रद्दधानैश्च सा भक्तिरुपासनद्वारा लभ्यते ।

sad-guroḥ sakāśād vedāntādy-akhila-śāstrārtha-vicāra-śravaṇa-dvārā yadi sā āvaśyaka-parama-kartavyatvena jñāyate, punaś ca … yadi viparīta-bhāvanā-tyājakau manana-yogyatā-mananābhiniveśau syātāṁ, tataḥ śraddadhānaiś ca sā bhaktir upāsana-dvārā labhyate |
(Bhakti Sandarbha: 7)

“If, through hearing deliberation upon the meaning of all the śāstras beginning with Vedānta from a sad-guru, that [i.e., bhakti] is understood to be the supreme necessary duty, and furthermore … if they [i.e., listeners] develop capability for contemplation, and absorption in contemplation, which dispel contradictory notions, then that, bhakti, is attainable through upāsana by those endowed with śraddhā.”

Categories

, , , , , , , , , , , , , , ,
Scroll to Top