न नाकपृष्ठं न च सार्वभौमं
न पारमेष्ठ्यं न रसाधिपत्यम् ।
न योगसिद्धीरपुनर्भवं वा
वाञ्छन्ति यत्पादरज:प्रपन्ना: ॥
na nāka-pṛṣṭhaṁ na ca sārvabhaumaṁ
na pārameṣṭhyaṁ na rasādhipatyam |
na yoga-siddhīr apunar-bhavaṁ vā
vāñchanti yat-pāda-rajaḥ-prapannāḥ ||
(Śrīmad Bhāgavatam: 10.16.37; cited in Hari-bhakti-vilāsa: 10.669; Bhakti-rasāmṛta-sindhu: 1.2.39; Prīti Sandarbha: 24)
[The nāga-patnīs to Śrī Kṛṣṇa:] “Those who have taken shelter in the dust of your feet desire neither the domain of Dhruva, nor dominion over the entire earth, nor the post of Brahmā, nor reign over Pātāla, nor the siddhis of yoga, nor even non-repetition of birth [i.e., mokṣa].”