यत्त्वहं भवतीनां वै दूरे वर्ते प्रियो दृशाम् ।
मनस: सन्निकर्षार्थं मदनुध्यानकाम्यया ॥
yat tv ahaṁ bhavatīnāṁ vai dūre varte priyo dṛśām |
manasaḥ sannikarṣārthaṁ mad-anudhyāna-kāmyayā ||
(Śrīmad Bhāgavatam: 10.47.34; cited in Kṛṣṇa Sandarbha: 161)
“[Śrī Kṛṣṇa to the gopīs:] I, your beloved, however, remain afar from your eyes for the sake of nearness of mind [i.e., for the sake of drawing your minds near to me] out of desire for [you all to engage in] continuous meditation upon me.”