প্রভু কহে—ইহা হৈতে যাহ বৃন্দাবন ।
নিরন্তর কর কৃষ্ণনামসঙ্কীর্তন ॥
এক নামাভাসে তোমার পাপদোষ যাবে ।
আর নাম হৈতে কৃষ্ণচরণ পাইবে ॥
prabhu kahe—ihā haite yāha vṛndāvana |
nirantara kara kṛṣṇa-nāma-saṅkīrtana ||
eka nāmābhāse tomāra pāpa-doṣa yābe |
āra nāma haite kṛṣṇa-caraṇa pāibe ||
(Caitanya-caritāmṛta: 2.25.198–199)
“Prabhu said [to Subuddhi Rāya], ‘Go from here to Vṛndāvana, and always engage in saṅkīrtana of Kṛṣṇa’s name. By one [instance of] nāmābhāsa, the plight of your pāpa will go away, and through the name you will attain Kṛṣṇa’s feet.’”