akāmaḥ sarva-kāmo vā
akāmaḥ sarva-kāmo vā mokṣa-kāma udāra-dhīḥ |
tīvreṇa bhakti-yogena yajeta puruṣaṁ param ||
(Śrīmad Bhāgavatam: 2.3.10; cited in Hari-bhakti-vilāsa: 11.575; Tattva Sandarbha: 30; Bhakti Sandarbha: 31, 98, 115, 121, 165, 216; Prīti Sandarbha 216; Caitanya-caritāmṛta: 2.22.36, 24.85, 24.191)
“Whether desireless, desirous of everything, or desirous of mokṣa, one of great intelligence should worship the Supreme Puruṣa with strong bhakti-yoga.”