यत्पृथिव्यां व्रीहियवं हिरण्यं पशव: स्त्रिय: ।
नालमेकस्य तत्सर्वमिति मत्वा शमं व्रजेत् ॥
yat pṛthivyāṁ vrīhi-yavaṁ hiraṇyaṁ paśavaḥ striyaḥ |
nālam ekasya tat sarvam iti matvā śamaṁ vrajet ||
(Hari-vaṁśa Purāṇa: 22.38; Mahābhārata: 5.63.11; cited in the Sārārtha-varṣiṇī-ṭīkā and Gītā-bhūṣaṇa-ṭīkā on Śrīmad Bhagavad-gītā: 3.37)
“All the rice, barley, gold, animals, and women on earth are not sufficient for one [person]. Deliberate on this and take to equanimity.”