na hṛṣyaty ātma-sammāne nāvamānena tapyate
na hṛṣyaty ātma-sammāne nāvamānena tapyate |
gāṅgo hrada ivākṣobhyo yaḥ sa paṇḍita ucyate ||
(Mahābhārata: Udyoga-parva, Vidura-nīti, 27)
“One who does not delight in praise of oneself, is not troubled by dishonor, and is imperturbable like a lagoon on the Gaṅgā is said to be a wise person (paṇḍita).”