आकृष्टिः कृतचेतसां सुमहतामुच्चाटनं चांहसा-
माचण्डालममूकलोकसुलभो वश्यश्च मोक्षश्रियः ।
नो दीक्षां न च दक्षिणां न च पुरश्चर्यां मनागीक्षते
मन्त्रोऽयं रसनास्पृगेव फलति श्रीकृष्णनामात्मकः ॥
ākṛṣṭiḥ kṛta-cetasāṁ sumahatām uccāṭanaṁ cāṁhasām
ācaṇḍālam amūka-loka-sulabho vaśyaś ca mukti-śriyaḥ |
no dīkṣāṁ na ca dakṣiṇāṁ na ca puraścaryāṁ manāg īkṣate
mantro’yaṁ rasanā-spṛg eva phalati śrī-kṛṣṇa-nāmātmakaḥ ||
(Lakṣmīdhara; cited in Padyāvalī: 29; Caitanya-caritāmṛta: 2.15.112)
“This mantra consisting of Śrī Kṛṣṇa’s name attracts [even] the highly exalted of purified mind, dispels [even] extremely severe sins, is easily available to [all] people who are not mute, including [even] caṇḍālas, controls the fortune of mukti, does not consider dīkṣā, donations, or prepartory rites (puraścaryā) in the least, and bears fruit just by touching the tongue.”
Alternate version
आकृष्टिः कृतचेतसां सुमनसामुच्चाटनं चांहसा-
माचण्डालममूकलोकसुलभो वश्यश्च मोक्षश्रियः ।
नो दीक्षां न च सत्क्रियां न च पुरश्चर्यां मनागीक्षते
मन्त्रोऽयं रसनास्पृगेव फलति श्रीकृष्णनामात्मकः ॥
ākṛṣṭiḥ kṛta-cetasāṁ sumanasām uccāṭanaṁ cāṁhasām
ācaṇḍālam amūka-loka-sulabho vaśyaś ca mukti-śriyaḥ |
no dīkṣāṁ na ca sat-kriyāṁ na ca puraścaryāṁ manāg īkṣate
mantro’yaṁ rasanā-spṛg eva phalati śrī-kṛṣṇa-nāmātmakaḥ ||
“This mantra consisting of Śrī Kṛṣṇa’s name attracts [even] those of purified mind, dispels [even] extremely severe sins, is easily available to [all] people who are not mute, including [even] caṇḍālas, controls the fortune of mukti, does not consider dīkṣā, proper conduct (sadācāra), or prepartory rites (puraścaryā) in the least, and bears fruit just by touching the tongue.”