तदेवं सन्दर्भचतुष्टयेन सम्बन्धो व्याख्यातः । तस्मिन्नपि सम्बन्धे श्रीराधामाधवरूपेणैव प्रादुर्भावस्तस्य सम्बन्धिनः परमः प्रकर्षः । एतदर्थमेव व्यतानिषमिमाः सर्वा अपि परिपाटीरिति पूर्णः सम्बन्धः ।

tad evaṁ sandarbha-catuṣṭayena sambandho vyākhyātaḥ | tasminn api sambandhe śrī-rādhā-mādhava-rūpeṇaiva prādurbhāvas tasya sambandhinaḥ paramaḥ prakarṣaḥ | etad-artham eva vyatāniṣamimāḥ sarvā api paripāṭīr iti pūrṇaḥ sambandhaḥ |
(Kṛṣṇa Sandarbha: 189)

“Thus, in this way, the sambandha [i.e., the relation of the referrer, viz., the text, Śrīmad Bhāgavatam, with its referent, the subject of the text] has been explained in [the first] four sandarbhas. Furthermore, in this sambandha, the supreme excellence of its sambandhi [i.e., its referent, lit., the bearer of a relation with the text, viz., the sambandhi-tattva] is specifically the manifestation with the form of Śrī Rādhā-Mādhava [i.e., among all the manifestations of the Para-tattva, which is the subject (viṣaya) taught in Śrīmad Bhāgavatam, the manifestation of Śrī Rādhā-Mādhava is supreme]. Only for this purpose [i.e., to establish this conclusion] all these methods [i.e., all the various means employed to establish this conclusion] were presented. Thus, [the discussion of] the sambandha is complete.”

Categories

, , , , , , , , ,
Scroll to Top