अथ क्रमेण विस्तरतस्तथैव तात्पर्यं निर्णेतुं सम्बन्धाभिधेयप्रयोजनेषु षड्भिः सन्दर्भैर्निर्णेष्यमाणेषु प्रथमं यस्य वाच्यवाचकतासम्बन्धीदं शास्त्रं, तदेव धर्मः प्रोज्झितकैतवः इत्यादिपद्ये सामान्याकारतस्तावदाह—वेद्यं वास्तवमत्र वस्त्विति ।
atha krameṇa vistaratas tathaiva tātparyaṁ nirṇetuṁ sambandhābhidheya-prayojaneṣu ṣaḍbhiḥ sandarbhair nirṇeṣyamāṇeṣu prathamaṁ yasya vācya-vācakatā-sambandhīdaṁ śāstraṁ, tad eva dharmaḥ projjhita-kaitavaḥ ity-ādi-padye sāmānyākāratas tāvad āha—vedyaṁ vāstavam atra vastv iti |
(Tattva Sandarbha: 50)
“Now, in regard to the subjects to be ascertained by the six sandarbhas, [namely,] the sambandha [i.e., the relation], abhidheya [i.e., the directive], and prayojana [i.e., the aim], to ascertain elaborately in sequence the intention (tātparya) [of the author] therein [i.e., in Śrīmad Bhāgavatam], he [i.e., Vedavyāsa] describes in general in the verse dharmaḥ projhhita-kaitavaḥ [i.e., SB 1.1.2] the first [i.e., the sambandhi-tattva], that the bearer of a referrer-referent relation (vācya-vācakatā-sambandhin) with which is this śāstra [i.e., he speaks of the principal subject of Śrīmad Bhāgavatam, the referent with whom Śrīmad Bhāgavatam bears the relationship of referrer (vācakatā)]: ‘Here [i.e., in Śrīmad Bhāgavatam] is the Reality (Vastu), the real object to be known.’”