श्रद्धा विशेषतः प्रीतिः श्री-मूर्तेरङ्घ्रिसेवने ।
श्रीमद्-भागवतार्थानामास्वादो रसिकैः सह ॥
सजातीयाशये स्निग्धे साधौ सङ्गः स्वतो वरे ।
नाम-सङ्कीर्तनं श्रीमन्मथुरामण्डले स्थितिः ॥

śraddhā viśeṣataḥ prītiḥ śrī-mūrter aṅghri-sevane |
śrīmad-bhāgavatārthānām āsvādo rasikaiḥ saha ||
sajātīyāśaye snigdhe sādhau saṅgaḥ svato vare |
nāma-saṅkīrtanaṁ śrīman-mathurā-maṇḍale sthitiḥ ||
(Bhakti-rasāmṛta-sindhu: 1.2.90–2)

“(60) Śraddhā and special affinity (prīti) for serving the feet of the śrī-mūrti, (61) tasting the meanings of Śrīmad Bhāgavatam with relishers of rasa (rasikas), (62) associating with sādhus who are of like aspiration, affectionate, and superior to oneself, (63) saṅkīrtana of the name, and (64) residing in the beautiful district of Mathurā­.”

Categories

, , , , , , , , ,
Scroll to Top