दैवाधीनं जगत्सर्वं जन्मकर्मशुभाशुभम् ।
संयोगश्च वियोगश्च न च दैवात्परं बलम् ॥
कृष्णायत्तं च तद्दैवं स दैवात्परतस्ततः ।
भजन्ति सततं सन्तः परमात्मानमीश्वरम् ॥
दैवं वर्धयितुं शक्तः क्षयं कर्तुं स्वलीलया ।
न दैवबद्धस्तद्भक्तश्चाविनाशी च निर्गुणः ॥
daivādhīnaṁ jagat sarvaṁ janma-karma-śubhāśubham |
saṁyogaś ca viyogaś ca na ca daivāt paraṁ balam ||
kṛṣṇāyattaṁ ca tad daivaṁ sa daivāt paratas tataḥ |
bhajanti satataṁ santaḥ paramātmānam īśvaram ||
daivaṁ vardhayituṁ śaktaḥ kṣayaṁ kartuṁ svalīlayā |
na daiva-baddhas tad bhaktaś cāvināśī ca nirguṇaḥ ||
(Brahma-vaivarta Purāṇa)
“The entire world, along with birth, karma, auspiciousness, inauspiciousness, meeting and separation, is under the control of destiny (daiva). There is no power greater than destiny, yet that destiny is dependent on Kṛṣṇa. He is thus greater than destiny. Sādhus [thus] always worship the Paramātmā, Īśvara [i.e., Kṛṣṇa]. He can expand and diminish destiny by means of his līlā. Bhaktas [of Kṛṣṇa] are thus unbound by destiny, imperishable, and beyond the guṇas.”