अत्र परिश्रममिति कृपयेत्याभ्यां द्व्यङ्गुलन्यूनतासमाहिता भक्तनिष्ठा भजनोत्था श्रान्तिस्तद्दर्शनोत्था स्वनिष्ठा कृपा चेति द्वाभ्यामेव भगवान्बद्धो भवेत् । ते द्वे यावन्नाभूतां तावद्द्व्यङ्गुलन्यूनता आसीत् । तयोरुद्भूतयोस्तु बद्धोऽभूदिति प्रेम्ना स्वबद्धेन प्रकार स्वमातरि स्वयमुदाहृतो भगवतेति ज्ञेयम् ॥
atra pariśramam iti kṛpayety ābhyāṁ dvy-aṅgula-nyūnatā-samāhitā bhakta-niṣṭhā bhajanotthā śrāntis tad-darśanotthā sva-niṣṭhā kṛpā ceti dvābhyām eva bhagavān baddho bhavet | te dve yāvan nābhūtāṁ tāvad dvy-aṅgula-nyūnatā āsīt | tayor udbhūtayos tu baddho’bhūd iti premnā sva-baddhena prakāra sva-mātari svayam udāhṛto bhagavateti jñeyam ||
(Sārārtha-darśinī-ṭīkā on Śrīmad Bhāgavatam: 10.9.18)
“Here exertion (pariśrama) and grace (kṛpā)—by these the [cause of the] shortness of two fingers is inferred; the fatigue arising from bhajana present in the bhakta and the grace arising from seeing this present in him—specifically by these two Bhagavān became bound. As long as these two did not manifest, the shortness of two fingers was present. When these two manifested, however, he became bound. Thus, it is to be understood that the way to bind him with prema has been demonstrated by Bhagavān Himself through his own mother.”