चिच्छक्तिसारभूतेन प्रेम्णैव तस्यानन्दातिशयार्थमेव भक्तवश्यत्वं निष्पद्यत ।
cic-chakti-sāra-bhūtena premṇaiva tasyānandātiśayārtham eva bhakta-vaśyatvaṁ niṣpadyata … |
(Sārārtha-darśinī-ṭīkā on Śrīmad Bhāgavatam: 10.9.19)
“[Bhagavān’s] Being captivated by bhaktas is effected only by prema, the essence of the cit-śakti, for the purpose of [producing] profuse bliss for him.”