অতএব গোপীভাব করি অঙ্গীকার ।
রাত্রি-দিনে চিন্তে রাধাকৃষ্ণের বিহার ॥
সিদ্ধদেহ চিন্তি করে তাহাঁই সেবন ।
সখীভাবে পায় রাধাকৃষ্ণের চরণ ॥
ataeva gopī-bhāva kari aṅgīkāra |
rātri-dine cinte rādhā-kṛṣṇera vihāra ||
siddha-deha cinti kare tāhā̐i sevana |
sakhī-bhāve pāya rādhā-kṛṣṇera caraṇa ||
(Caitanya-caritāmṛta: 2.8.227–8)
“[Rāmānanda Rāya to Śrīman Mahāprabhu:] Therefore, accept the bhāva of the gopīs and think of Rādhā and Kṛṣṇa’s play night and day. Thinking of one’s siddha-deha, engage in service specifically there [i.e., in Vraja]. With the bhāva of a sakhī, one attains the feet of Rādhā and Kṛṣṇa.”