शनकैर्भगवल्लोकान्नृलोकं पुनरागत: ।
विमृज्य नेत्रे विदुरं प्रीत्याहोद्धव उत्स्मयन् ॥
śanakair bhagaval-lokān nṛ-lokaṁ punar āgataḥ |
vimṛjya netre viduraṁ prītyāhoddhava utsmayan ||
(Śrīmad Bhāgavatam 3.2.6; cited in Kṛṣṇa Sandarbha: 106)
“Slowly Uddhava returned from Bhagavān’s abode to the human world. After rubbing his eyes, he lovingly spoke to Vidura with amazement.”