शमार्थं सर्वशास्त्राणि विहितानि मनीषिभिः ।
स एव सर्वशास्त्रज्ञः यस्य शान्तं मनः सदा ॥
śamārthaṁ sarva-śāstrāṇi vihitāni manīṣibhiḥ |
sa eva sarva-śāstra-jñaḥ yasya śāntaṁ manaḥ sadā ||
(Mahābhārata)
“All the śāstras have been compiled by the wise for the purpose of equanimity. One whose mind is always peaceful is truly learned in all the śāstras.”