अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शकम् ।
सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः ॥
aneka-saṁśayocchedi parokṣārthasya darśakam |
sarvasya locanaṁ śāstraṁ yasya nāsty andha eva saḥ ||
(Subhāṣita-ratna-bhāṇḍāgāra, Mahāsubhāṣita-saṅgraha, Hitopadeśa: 1.10)
“The remover of numerous doubts and revealer of the invisible, śāstra is the eye of everyone. One without it is certainly blind.”