निन्दां भगवत: श‍ृण्वंस्तत्परस्य जनस्य वा ।
ततो नापैति य: सोऽपि यात्यध: सुकृताच्च्युत: ॥

nindāṁ bhagavataḥ śṛṇvaṁs tat-parasya janasya vā |
tato nāpaiti yaḥ so’pi yāty adhaḥ sukṛtāc cyutaḥ ||
(Śrīmad Bhāgavatam: 10.74.40; cited in Hari-bhakti-vilāsa: 10.316; Bhakti-rasāmṛta-sindhu: 1.2.121; Bhakti Sandarbha: 265)

“Upon hearing defamation of Bhagavān or persons devoted to him, even one who does not move away from there looses one’s sukṛti and falls down.”

Categories

, , , , , , , ,
Scroll to Top