यो हि भागवतं लोकमुपहासं नृपोत्तम ।
करोति तस्य नश्यन्ति अर्थधर्मयशःसुता ॥
निन्दां कुर्वन्ति ये मूढा वैष्णवानां महात्मनाम् ।
पतन्ति पितृभिः सार्धं महारौरवसंज्ञिते ॥

yo hi bhāgavataṁ lokam upahāsaṁ nṛpottama |
karoti tasya naśyanti artha-dharma-yaśaḥ-sutā ||
nindāṁ kurvanti ye mūḍhā vaiṣṇavānāṁ mahātmanām |
patanti pitṛbhiḥ sārdhaṁ mahā-raurava-saṁjñite ||
(Skanda Purāṇa; cited in Hari-bhakti-vilāsa 10.310–311)

“O best of kings, the wealth, dharma, glory, and children of one who laughs at a person devoted to Bhagavān are destroyed. Fools who engage in defamation of great Vaiṣṇavas fall into the place known as Mahāraurava along with their forefathers.”

Categories

, , , , , ,
Scroll to Top