न नाकपृष्ठं न च पारमेष्ठ्यं
न सार्वभौमं न रसाधिपत्यम् ।
न योगसिद्धीरपुनर्भवं वा
समञ्जस त्वा विरहय्य काङ्क्षे ॥
na nāka-pṛṣṭhaṁ na ca pārameṣṭhyaṁ
na sārvabhaumaṁ na rasādhipatyam |
na yoga-siddhīr apunar-bhavaṁ vā
samañjasa tvā virahayya kāṅkṣe ||
(Śrīmad Bhāgavatam: 6.11.25; cited in Bhakti-rasāmṛta-sindhu: 1.2.32; Prīti Sandarbha: 24, 72)
[Vṛtrāsura to Bhagavān:] “Neither the vault of Heaven, nor the position of the highest standing, nor rule over the entirety of the earth, nor sovereignty over Rasā, nor the yoga-siddhis, nor non-repetition of birth, do I desire, O Proper One, leaving you.”