ज्ञातिं विद्यां महत्त्वं च रूपं यौवनमेव च ।
यत्नेन परिवर्जेत पञ्चैते भक्तिकण्टकः ॥
jñātiṁ vidyāṁ mahattvaṁ ca rūpaṁ yauvanam eva ca |
yatnena parivarjeta pañcaite bhakti-kaṇṭakaḥ ||
(Garga-saṁhitā: 10.62.7)
“Relatives, erudition, greatness, beauty, and youth—carefully elude these five impediments [lit., “thorns”] to bhakti.”