अनुष्ठानं ह्युपदेशापेक्षं, प्रेम तु तत्प्रसादापेक्षमिति ।
anuṣṭhānaṁ hy upadeśāpekṣaṁ, prema tu tat-prasādāpekṣam iti |
(Tattva Sandarbha: 46)
“Practice [i.e., sādhana-bhakti] is dependent on instruction, but prema [i.e., prema-bhakti] is dependent on his [i.e., Bhagavān’s] grace.”