अनवाप्यं च शोकेन शरीरं चोपतप्यते ।
अमित्राश्च प्रहृष्यन्ति मा स्म शोके मनः कृथा ॥
anavāpyaṁ ca śokena śarīraṁ copatapyate |
amitrāś ca prahṛṣyanti mā sma śoke manaḥ kṛthā ||
(Mahābhārata: 5.36.43)
“Through grief, there is nothing to be attained, the body becomes afflicted, and adversaries rejoice. The mind should never succumb to grief.”