अहो वैदग्धी सा मधुरमधुरा श्रीभगवतः
समाकर्षत्युच्चैर्जगति कृतिनः कस्य न मनः ।
कुलस्त्रीणां तासां वनभुवि तथाकर्षणमथो
तथा वाक्चातुर्यं सपदि रुदितं ताभिरपि यत् ॥
aho vaidagdhī sā madhura-madhurā śrī-bhagavataḥ
samākarṣaty uccair jagati kṛtinaḥ kasya na manaḥ |
kula-strīṇāṁ tāsāṁ vana-bhuvi tathākarṣaṇam atho
tathā vāk-cāturyaṁ sapadi ruditaṁ tābhir api yat ||
(Bṛhad Bhāgavatāmṛta: 2.5.151)
“Aho! What adept’s mind in this world does Śrī Bhagavān’s sweet, sweet artistry [in flute playing], [his] thereby attracting those noble women [i.e., the gopīs] into the region of the forest, and [his] similar expertise with speech because of which weeping was resorted to immediately even by them [i.e., the gopīs, once he spoke to them upon their arrival in his midst in the forest], not intensely attract in full?”