यो मन्त्रः स गुरुः साक्षाद्यो गुरुः स हरिः स्वयम् ।
गुरुर्यस्य भवेत्तुष्टस्तस्य तुष्टो हरिः स्वयम् ॥
yo mantraḥ sa guruḥ sākṣād yo guruḥ sa hariḥ svayam |
gurur yasya bhavet tuṣṭas tasya tuṣṭo hariḥ svayam ||
(Vāmana-kalpa; cited in Hari-bhakti-vilāsa: 4.353; Bhakti Sandarbha: 237)
“The mantra is directly the guru, and the guru is Hari himself. Hari himself is pleased with one with whom the guru shall be pleased.”