यस्तूत्तम:श्लोकगुणानुवाद:
सङ्गीयतेऽभीक्ष्णममङ्गलघ्न: ।
तमेव नित्यं श‍ृणुयादभीक्ष्णं
कृष्णेऽमलां भक्तिमभीप्समान: ॥

yat tūttamaḥ-śloka-guṇānuvādaḥ
saṅgīyate’bhīkṣṇam amaṅgala-ghnaḥ |
tam eva nityaṁ śṛṇuyād abhīkṣṇaṁ
kṛṣṇe’malāṁ bhaktim abhīpsamānaḥ ||
(Śrīmad Bhāgavatam: 12.3.15)

“… Whereas one who is desirous of pure bhakti to Kṛṣṇa should always repeatedly hear only narration of the qualities of he of highest praise [i.e., Śrī Kṛṣnā], which is sung repeatedly and destroys all inauspiciousness.”

Categories

, , , ,
Scroll to Top