सुधानाम् चान्द्रीणां माधुरीमोन्माददमनी
दधाना राधादिप्रणयघनसारैः सुरभिताम् ।
समन्तात् सन्तापोद्गमविषमसंसारसरणी-
प्रणीतां ते तृष्णां हरतु हरिलीलाशिखरिणी ॥
sudhānām cāndrīṇāṁ mādhurīmonmāda-damanī
dadhānā rādhādi-praṇaya-ghana-sāraiḥ surabhitām |
samantāt santāpodgama-viṣama-saṁsāra-saraṇī-
praṇītāṁ te tṛṣṇāṁ haratu hari-līlā-śikhariṇī ||
(Vidagdha-mādhava: 1.1)
“Bearing the fragrance of the camphor of Rādhā and others’ love, may the śikhariṇī of Hari’s līlā, the subduer of the pride of the sweetness of the moon’s nectars, completely remove your thirst arising from [travelling along] the rugged, distressing path of saṁsāra [just as śikhariṇī subdues the mania produced by an excess of vāta and aches produced by an excess of pitta].”