विश्वेषामनुरञ्जनेन जनयन्नानन्दमिन्दीवर-
श्रेणीश्यामलकोमलैरुपनयन्नङ्गैरनङ्गोत्सवम् ।
स्वच्छन्दं व्रजसुन्दरीभिरभितः प्रत्यङ्गम् आलिङ्गितः
शृङ्गारः सखि मूर्तिमानिव मधौ मुग्धो हरिः क्रीडति ॥
viśveṣām anurañjanena janayann ānandam indīvara-
śreṇī-śyāmala-komalair upanayann aṅgair anaṅgotsavam |
svacchandaṁ vraja-sundarībhir abhitaḥ praty-aṅgam āliṅgitaḥ
śṛṅgāraḥ sakhi mūrtimān iva madhau mugdho hariḥ krīḍati ||
(Gītā-govinda: 1.11; cited in Caitanya-caritāmṛta: 1.4.224, 2.8.143)
“O sakhi, producing bliss for all by satisfying [all], creating a festival of Anaṅga with his dark and tender limbs resembling rows of blue lotuses, and freely embraced in full by the beauties of Vraja on both sides, charming Hari plays during the spring like the embodiment of śṛṅgāra.”