विरचय मयि दण्डं दीनबन्धो दयां वागतिरिह न भवत्तः काचिदन्या ममास्ति ।
निपततु शतकोटिर्निर्मलं वा नवाम्भ-
स्तदपि किल पयोदः स्तूयते चातकेन ॥
viracaya mayi daṇḍaṁ dīna-bandho dayāṁ vā
gatir iha na bhavattaḥ kācid anyā mamāsti |
nipatatu śatakoṭir nirmalaṁ vā navāmbhas
tad api kila payodaḥ stūyate cātakena ||
(Stava-mālā: 1.16.1)
“O Friend of the poor, you may punish or grace me, but [regardless] I have here [i.e., in this world] no shelter other than you whatsoever. A cloud may cast down a thunderbolt or pure, fresh water. Regardless, it is still praised by the cātaka.”