वस्त्रेण वपुषा वाचा विद्यया विनयेन च ।
वकारैः पञ्चभिर्हीनः नरो नायाति गौरवम् ॥

vastreṇa vapuṣā vācā vidyayā vinayena ca |
va-kāraiḥ pañcabhir hīnaḥ naro nāyāti gauravam ||
(Unknown Source)

“Cloth, figure, speech, knowledge, and good conduct—a person without these five v’s does not attain respect.”

Alternate version:

वस्त्रेण वपुषा वाचा विद्यया विनयेन च ।
वकारैः पञ्चभिर्युक्तः नरो भवति पूजितः ॥

vastreṇa vapuṣā vācā vidyayā vinayena ca |
va-kāraiḥ pañcabhir yuktaḥ naro bhavati pūjitaḥ ||
(Unknown Source)

“Cloth, figure, speech, knowledge, and good conduct—a person endowed with these five v’s is respected.”

Categories

, , , , , , ,
Scroll to Top