त्वं सर्वलोकस्य सुहृत्प्रियेश्वरो
ह्यात्मा गुरुर्ज्ञानमभीष्टसिद्धिः ।
तथापि लोको न भवन्तमन्धधी-
र्जानाति सन्तं हृदि बद्धकामः ॥
tvaṁ sarva-lokasya suhṛt priyeśvaro
hy ātmā gurur jñānam abhīṣṭa-siddhiḥ |
tathāpi loko na bhavantam andha-dhīr
jānāti santaṁ hṛdi baddha-kāmaḥ ||
(Śrīmad Bhāgavatam: 8.24.52)
[Satyavrata Rāja to Matsya Avatāra:] “You are the friend, beloved, lord, self, guru, awareness, and desired attainment of all people. Still, a person of blind mind, bound by desire in the heart, does not understand you, who are pure.”