स्वातन्त्र्यात्क्रियते कर्म न च वेदोदितं महत् ।
विनैव भगवत्प्रीत्या ते वै पाषण्डिनः स्मृताः ॥

svātantryāt kriyate karma na ca vedoditaṁ mahat |
vinaiva bhagavat-prītyā te vai pāṣaṇḍinaḥ smṛtāḥ ||
(Padma Purāṇa: Uttara-khaṇḍa, 235.9a, 7a; cited in Bhakti Sandarbha: 312)

“They who, without prīti for Bhagavān, independently perform grand works not stated in the Vedas are known as heretics (pāṣaṇḍis).”

Categories

, , , , , , , , , ,
Scroll to Top