सुरेशानां दुर्गं गतिरतिशयेनोपनिषदां
मुनीनां सर्वस्वं प्रणतपटलीनां मधुरिमा ।
विनिर्यासः प्रेम्णो निखिलपशुपालाम्बुजदृशां
स चैतन्यः किं मे पुनरपि दृशोर्यास्यति पदम् ॥

sureśānāṁ durgaṁ gatir atiśayenopaniṣadāṁ
munīnāṁ sarvasvaṁ praṇata-paṭalīnāṁ madhurimā |
viniryāsaḥ premṇo nikhila-paśu-pālāmbuja-dṛśāṁ
sa caitanyaḥ kiṁ me punar api dṛśor yāsyati padam ||
(Stava-mālā: Prathama Caitanyāṣṭakam, 2)

“Difficult to attain for the suras,
The ultimate object of the Upaniṣads,
The wealth of the sages,
Sweetness to those who have taken shelter,
The very essence of prema
For all the lotus-eyed gopīs—
Will he, Caitanya,
Ever again become
The object of my eyes?”

Categories

, , , , , ,
Scroll to Top