सोऽचिरादेव राजर्षे स्यादच्युतकथाश्रय: ।
शृण्वत: श्रद्दधानस्य नित्यदा स्यादधीयत: ॥
so’cirād eva rājarṣe syād acyuta-kathāśrayaḥ |
śṛṇvataḥ śraddadhānasya nityadā syād adhīyataḥ ||
(Śrīmad Bhāgavatam: 4.29.38)
“O royal sage! That [i.e., fully performed bhakti-yoga—prema-bhakti] will certainly manifest soon for one who shall take shelter in Acyuta-kathā, hearing and studying it with śraddhā continuously.”