सत्ये प्रतिष्ठितः कृष्णः सत्यमत्र प्रतिष्ठितम् ।
सत्यात्सत्यं च गोविन्दस्तस्मात्सत्यो हि नामतः ॥
satye pratiṣṭhitaḥ kṛṣṇaḥ satyam atra pratiṣṭhitam |
satyāt satyaṁ ca govindas tasmāt satyo hi nāmataḥ ||
(Mahābhārata: 5.70.12; cited in Bhagavat Sandarbha: 58; Kṛṣṇa Sandarbha: 82)
“Kṛṣṇa is fixed in truth, and truth is fixed in him. Govinda is the truth beyond truth [alt., beyond Satyaloka], and thus by name he is [known as] Satya (Truth).”