सन्ति यद्यपि मे प्राज्या लीलास्तास्ता मनोहराः ।
न हि जाने स्मृते रासे मनो मे कीदृशं भवेत् ॥

santi yadyapi me prājyā līlās tās tā manoharāḥ |
na hi jāne smṛte rāse mano me kīdṛśaṁ bhavet ||
(Bṛhad Vāmana Purāṇa; cited in Bhakti-rasāmṛta-sindhu: 2.1.209)

[Bhagavān:] “Although I have many well-known enchanting līlās, when I remember the rāsa-līlā, I do not know what becomes of my mind.”

Categories

, , , , , ,
Scroll to Top