वंशीसञ्जल्पितमनुरतं राधयान्तर्धिकेलिः
प्रादुर्भूयासनमधिपटं प्रश्नकूटोत्तरं च ।
नृत्योल्लासः पुनरपि रहःक्रीडनं वारिखेला
कृष्णारण्ये विहरणमिति श्रीमती रासलीला ॥
vaṁśī-sañjalpitam anurataṁ rādhayāntardhi-keliḥ
prādurbhūyāsanam adhi-paṭaṁ praśna-kūṭottaraṁ ca |
nṛtyollāsaḥ punar api rahaḥ-krīḍanaṁ vāri-khelā
kṛṣṇāraṇye viharaṇam iti śrīmatī rāsa-līlā ||
(Vaiṣṇava-toṣaṇī-ṭīkā on Śrīmad Bhāgavatam: 10.33.26)
“The call of the vaṁśī, the response, the sport of disappearing with Rādhā, the [re-] appearance, sitting on [the gopīs’] garments, incisive questions and answers, the exultation of dancing, further private play, sporting in the water, and strolling in the forest along the Kṛṣṇā [i.e., the Yamunā]—such is the beautiful rāsa-līlā [of Śrī Kṛṣṇa].”