राधा कृष्णप्रणयविकृतिर्ह्लादिनीशक्तिरस्मा-
देकात्मानावपि भुवि पुरा देहभेदं गतौ तौ ।
चैतन्याख्यं प्रकटमधुना तद्द्वयं चैक्यमाप्तं
राधाभावद्युतिसुवलितं नौमि कृष्णस्वरूपम् ॥

rādhā kṛṣṇa-praṇaya-vikṛtir hlādinī-śaktir asmād
ekātmānāv api bhuvi purā deha-bhedaṁ gatau tau |
caitanyākhyaṁ prakaṭam adhunā tad-dvayaṁ caikyam āptaṁ
rādhā-bhāva-dyuti-suvalitaṁ naumi kṛṣṇa-svarūpam ||
(Svarūpa Dāmodara Gosvāmī; cited in Caitanya-caritāmṛta: 1.1.5)

“Rādhā is a transformation of Kṛṣṇa’s love, [his] hlādinī-śakti. Although one by nature, they [i.e., Rādhā and Kṛṣṇa] have previously [i.e., beginninglessly] manifested on earth in two distinct forms. Now [i.e., at this stage in the cycle of beginningless time] these two have entered a state of oneness and manifested bearing the name Caitanya. I offer obeisance to [him,] Kṛṣṇa Himself beautifully enveloped with the bhāva and luster of Rādhā.”

Categories

, , , , , ,
Scroll to Top