সেই কৃষ্ণ অবতারী ব্রজেন্দ্রকুমার ।
আপনে চৈতন্যরূপে কৈল অবতার ॥
অতএব চৈতন্য-গোসাঞি পরতত্ত্ব-সীমা ।
তাঁরে ক্ষীরোদশায়ী কহি, কি তাঁর মহিমা ॥
sei kṛṣṇa avatārī vrajendra-kumāra |
āpane caitanya-rūpe kaila avatāra ||
ataeva caitanya gosāñi para-tattva-sīmā |
tā̐re kṣīrodaśāyī kahi, ki tā̐ra mahimā ||
(Caitanya-caritāmṛta: 1.2.109–110)
“This Kṛṣṇa, the origin of all avatāras and Prince of Vraja, personally descended in the form of Śrī Caitanya. Therefore, Śrī Caitanya Gosāñi is the ultimate manifestation of the Supreme entity (Para-tattva). If we say he is Kṣīrodaśāyī Viṣṇu, is that his greatness?”