प्रतिष्ठारज्जूभिर्बद्धं कामाद्यैर्वर्त्मपातिभिः ।
छित्त्वा ताः संहरन्तस्तानघारेः पान्तु मां भटाः ॥

pratiṣṭhā-rajjūbhir baddhaṁ kāmādyair vartma-pātibhiḥ |
chittvā tāḥ saṁharantas tān aghāreḥ pāntu māṁ bhaṭāḥ ||
(Stavāvalī: Vraja-vilāsa-stava, 1)

“I have been bound with the ropes of pratiṣṭhā by the highwaymen of kāma and so forth. May the soldiers of Agha’s Foe [i.e., Śrī Kṛṣṇa’s bhaktas] protect me by cutting away these ropes and routing these highwaymen.”

Categories

, , , , , , ,
Scroll to Top