पर्यवेशयदेतानि सर्वाणि राधिका क्रमात् ।
ताभ्यां सह हरिस्तानि बुभुजे कमलेक्षणः ॥
paryaveśayad etāni sarvāṇi rādhikā kramāt |
tābhyāṁ saha haris tāni bubhuje kamalekṣaṇaḥ ||
(Govinda-līlāmṛta: 15.132)
“Rādhikā gradually served all these [items], and Hari, he of lotus eyes, ate them along with the two [i.e., Subala and Madhumaṅgala].