मत्तुल्यो नास्ति पापात्मा नापराधी च कश्चन |
परिहारेऽपि लज्जा मे किं ब्रूवे पुरुषोत्तम ||
mat-tulyo nāsti pāpātmā nāparādhī ca kaścana |
parihāre’pi lajjā me kiṁ brūve puruṣottama ||
(Padma Purāṇa; cited in Bhakti-rasāmṛta-sindhu: 1.2.154; Caitanya-caritāmṛta: 2.1.190)
“No one is a sinner and a offender like me. O Puruṣottama! I am ashamed even to speak. What can I say?’