मनो यदि न निर्जितं किममुना तपस्यादिना
कथं स मनसो जयो यदि न चिन्त्यते माधवः ।
किमस्य च विचिन्तनं यदि न हन्त चेतोद्रवः
स वा कथमहो भवेद्यदि न वासनाक्षालनम् ॥

mano yadi na nirjitaṁ kim amunā tapasyādinā
kathaṁ sa manaso jayo yadi na cintyate mādhavaḥ |
kim asya ca vicintanaṁ yadi na hanta ceto-dravaḥ
sa vā katham aho bhaved yadi na vāsanā-kṣālanam ||
(Caitanyacandrodaya-nāṭaka: 7.7)

“If the mind is not conquered, then what will come of all these austerities and so forth? How is the mind conquered if Mādhava is not thought of? Oh, and what is contemplation of him if the heart does not melt? But alas, how will that happen if the vāsanās [i.e., the vāsanās unrelated to him remaining in the heart] are not washed away?”

Categories

, , , , , , , , , , ,
Scroll to Top