কৃষ্ণলীলামৃত-সার, তার শত শত ধার,
দশদিকে বহে যাহা হৈতে ।
সে চৈতন্যলীলা হয়, সরোবর অক্ষয়,
মনো-হংস চরাহ তাহাতে ॥
kṛṣṇa-līlāmṛta-sāra, tāra śata śata dhāra,
daśa-dike vahe yāhā haite |
se caitanya-līlā haya, sarovara akṣaya,
mano-haṁsa carāha tāhāte ||
(Caitanya-caritāmṛta: 2.25.264)
“Kṛṣṇa-līlā is the essence of nectar, and Caitanya-līlā is the inexhaustible reservoir from which hundreds of streams of it flow in the ten directions. May the swan of your heart play there.”